| Singular | Dual | Plural |
Nominative |
भयसंहृष्टरोमा
bhayasaṁhṛṣṭaromā
|
भयसंहृष्टरोमे
bhayasaṁhṛṣṭarome
|
भयसंहृष्टरोमाः
bhayasaṁhṛṣṭaromāḥ
|
Vocative |
भयसंहृष्टरोमे
bhayasaṁhṛṣṭarome
|
भयसंहृष्टरोमे
bhayasaṁhṛṣṭarome
|
भयसंहृष्टरोमाः
bhayasaṁhṛṣṭaromāḥ
|
Accusative |
भयसंहृष्टरोमाम्
bhayasaṁhṛṣṭaromām
|
भयसंहृष्टरोमे
bhayasaṁhṛṣṭarome
|
भयसंहृष्टरोमाः
bhayasaṁhṛṣṭaromāḥ
|
Instrumental |
भयसंहृष्टरोमया
bhayasaṁhṛṣṭaromayā
|
भयसंहृष्टरोमाभ्याम्
bhayasaṁhṛṣṭaromābhyām
|
भयसंहृष्टरोमाभिः
bhayasaṁhṛṣṭaromābhiḥ
|
Dative |
भयसंहृष्टरोमायै
bhayasaṁhṛṣṭaromāyai
|
भयसंहृष्टरोमाभ्याम्
bhayasaṁhṛṣṭaromābhyām
|
भयसंहृष्टरोमाभ्यः
bhayasaṁhṛṣṭaromābhyaḥ
|
Ablative |
भयसंहृष्टरोमायाः
bhayasaṁhṛṣṭaromāyāḥ
|
भयसंहृष्टरोमाभ्याम्
bhayasaṁhṛṣṭaromābhyām
|
भयसंहृष्टरोमाभ्यः
bhayasaṁhṛṣṭaromābhyaḥ
|
Genitive |
भयसंहृष्टरोमायाः
bhayasaṁhṛṣṭaromāyāḥ
|
भयसंहृष्टरोमयोः
bhayasaṁhṛṣṭaromayoḥ
|
भयसंहृष्टरोमाणाम्
bhayasaṁhṛṣṭaromāṇām
|
Locative |
भयसंहृष्टरोमायाम्
bhayasaṁhṛṣṭaromāyām
|
भयसंहृष्टरोमयोः
bhayasaṁhṛṣṭaromayoḥ
|
भयसंहृष्टरोमासु
bhayasaṁhṛṣṭaromāsu
|