Sanskrit tools

Sanskrit declension


Declension of भयसंहृष्टरोमा bhayasaṁhṛṣṭaromā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयसंहृष्टरोमा bhayasaṁhṛṣṭaromā
भयसंहृष्टरोमे bhayasaṁhṛṣṭarome
भयसंहृष्टरोमाः bhayasaṁhṛṣṭaromāḥ
Vocative भयसंहृष्टरोमे bhayasaṁhṛṣṭarome
भयसंहृष्टरोमे bhayasaṁhṛṣṭarome
भयसंहृष्टरोमाः bhayasaṁhṛṣṭaromāḥ
Accusative भयसंहृष्टरोमाम् bhayasaṁhṛṣṭaromām
भयसंहृष्टरोमे bhayasaṁhṛṣṭarome
भयसंहृष्टरोमाः bhayasaṁhṛṣṭaromāḥ
Instrumental भयसंहृष्टरोमया bhayasaṁhṛṣṭaromayā
भयसंहृष्टरोमाभ्याम् bhayasaṁhṛṣṭaromābhyām
भयसंहृष्टरोमाभिः bhayasaṁhṛṣṭaromābhiḥ
Dative भयसंहृष्टरोमायै bhayasaṁhṛṣṭaromāyai
भयसंहृष्टरोमाभ्याम् bhayasaṁhṛṣṭaromābhyām
भयसंहृष्टरोमाभ्यः bhayasaṁhṛṣṭaromābhyaḥ
Ablative भयसंहृष्टरोमायाः bhayasaṁhṛṣṭaromāyāḥ
भयसंहृष्टरोमाभ्याम् bhayasaṁhṛṣṭaromābhyām
भयसंहृष्टरोमाभ्यः bhayasaṁhṛṣṭaromābhyaḥ
Genitive भयसंहृष्टरोमायाः bhayasaṁhṛṣṭaromāyāḥ
भयसंहृष्टरोमयोः bhayasaṁhṛṣṭaromayoḥ
भयसंहृष्टरोमाणाम् bhayasaṁhṛṣṭaromāṇām
Locative भयसंहृष्टरोमायाम् bhayasaṁhṛṣṭaromāyām
भयसंहृष्टरोमयोः bhayasaṁhṛṣṭaromayoḥ
भयसंहृष्टरोमासु bhayasaṁhṛṣṭaromāsu