| Singular | Dual | Plural |
Nominativo |
भयसंहृष्टरोमा
bhayasaṁhṛṣṭaromā
|
भयसंहृष्टरोमे
bhayasaṁhṛṣṭarome
|
भयसंहृष्टरोमाः
bhayasaṁhṛṣṭaromāḥ
|
Vocativo |
भयसंहृष्टरोमे
bhayasaṁhṛṣṭarome
|
भयसंहृष्टरोमे
bhayasaṁhṛṣṭarome
|
भयसंहृष्टरोमाः
bhayasaṁhṛṣṭaromāḥ
|
Acusativo |
भयसंहृष्टरोमाम्
bhayasaṁhṛṣṭaromām
|
भयसंहृष्टरोमे
bhayasaṁhṛṣṭarome
|
भयसंहृष्टरोमाः
bhayasaṁhṛṣṭaromāḥ
|
Instrumental |
भयसंहृष्टरोमया
bhayasaṁhṛṣṭaromayā
|
भयसंहृष्टरोमाभ्याम्
bhayasaṁhṛṣṭaromābhyām
|
भयसंहृष्टरोमाभिः
bhayasaṁhṛṣṭaromābhiḥ
|
Dativo |
भयसंहृष्टरोमायै
bhayasaṁhṛṣṭaromāyai
|
भयसंहृष्टरोमाभ्याम्
bhayasaṁhṛṣṭaromābhyām
|
भयसंहृष्टरोमाभ्यः
bhayasaṁhṛṣṭaromābhyaḥ
|
Ablativo |
भयसंहृष्टरोमायाः
bhayasaṁhṛṣṭaromāyāḥ
|
भयसंहृष्टरोमाभ्याम्
bhayasaṁhṛṣṭaromābhyām
|
भयसंहृष्टरोमाभ्यः
bhayasaṁhṛṣṭaromābhyaḥ
|
Genitivo |
भयसंहृष्टरोमायाः
bhayasaṁhṛṣṭaromāyāḥ
|
भयसंहृष्टरोमयोः
bhayasaṁhṛṣṭaromayoḥ
|
भयसंहृष्टरोमाणाम्
bhayasaṁhṛṣṭaromāṇām
|
Locativo |
भयसंहृष्टरोमायाम्
bhayasaṁhṛṣṭaromāyām
|
भयसंहृष्टरोमयोः
bhayasaṁhṛṣṭaromayoḥ
|
भयसंहृष्टरोमासु
bhayasaṁhṛṣṭaromāsu
|