Sanskrit tools

Sanskrit declension


Declension of भयसंत्रस्तमानसा bhayasaṁtrastamānasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयसंत्रस्तमानसा bhayasaṁtrastamānasā
भयसंत्रस्तमानसे bhayasaṁtrastamānase
भयसंत्रस्तमानसाः bhayasaṁtrastamānasāḥ
Vocative भयसंत्रस्तमानसे bhayasaṁtrastamānase
भयसंत्रस्तमानसे bhayasaṁtrastamānase
भयसंत्रस्तमानसाः bhayasaṁtrastamānasāḥ
Accusative भयसंत्रस्तमानसाम् bhayasaṁtrastamānasām
भयसंत्रस्तमानसे bhayasaṁtrastamānase
भयसंत्रस्तमानसाः bhayasaṁtrastamānasāḥ
Instrumental भयसंत्रस्तमानसया bhayasaṁtrastamānasayā
भयसंत्रस्तमानसाभ्याम् bhayasaṁtrastamānasābhyām
भयसंत्रस्तमानसाभिः bhayasaṁtrastamānasābhiḥ
Dative भयसंत्रस्तमानसायै bhayasaṁtrastamānasāyai
भयसंत्रस्तमानसाभ्याम् bhayasaṁtrastamānasābhyām
भयसंत्रस्तमानसाभ्यः bhayasaṁtrastamānasābhyaḥ
Ablative भयसंत्रस्तमानसायाः bhayasaṁtrastamānasāyāḥ
भयसंत्रस्तमानसाभ्याम् bhayasaṁtrastamānasābhyām
भयसंत्रस्तमानसाभ्यः bhayasaṁtrastamānasābhyaḥ
Genitive भयसंत्रस्तमानसायाः bhayasaṁtrastamānasāyāḥ
भयसंत्रस्तमानसयोः bhayasaṁtrastamānasayoḥ
भयसंत्रस्तमानसानाम् bhayasaṁtrastamānasānām
Locative भयसंत्रस्तमानसायाम् bhayasaṁtrastamānasāyām
भयसंत्रस्तमानसयोः bhayasaṁtrastamānasayoḥ
भयसंत्रस्तमानसासु bhayasaṁtrastamānasāsu