| Singular | Dual | Plural |
Nominativo |
भयसंत्रस्तमानसा
bhayasaṁtrastamānasā
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसाः
bhayasaṁtrastamānasāḥ
|
Vocativo |
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसाः
bhayasaṁtrastamānasāḥ
|
Acusativo |
भयसंत्रस्तमानसाम्
bhayasaṁtrastamānasām
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसाः
bhayasaṁtrastamānasāḥ
|
Instrumental |
भयसंत्रस्तमानसया
bhayasaṁtrastamānasayā
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसाभिः
bhayasaṁtrastamānasābhiḥ
|
Dativo |
भयसंत्रस्तमानसायै
bhayasaṁtrastamānasāyai
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसाभ्यः
bhayasaṁtrastamānasābhyaḥ
|
Ablativo |
भयसंत्रस्तमानसायाः
bhayasaṁtrastamānasāyāḥ
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसाभ्यः
bhayasaṁtrastamānasābhyaḥ
|
Genitivo |
भयसंत्रस्तमानसायाः
bhayasaṁtrastamānasāyāḥ
|
भयसंत्रस्तमानसयोः
bhayasaṁtrastamānasayoḥ
|
भयसंत्रस्तमानसानाम्
bhayasaṁtrastamānasānām
|
Locativo |
भयसंत्रस्तमानसायाम्
bhayasaṁtrastamānasāyām
|
भयसंत्रस्तमानसयोः
bhayasaṁtrastamānasayoḥ
|
भयसंत्रस्तमानसासु
bhayasaṁtrastamānasāsu
|