| Singular | Dual | Plural |
Nominative |
भयसंत्रस्तमानसम्
bhayasaṁtrastamānasam
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसानि
bhayasaṁtrastamānasāni
|
Vocative |
भयसंत्रस्तमानस
bhayasaṁtrastamānasa
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसानि
bhayasaṁtrastamānasāni
|
Accusative |
भयसंत्रस्तमानसम्
bhayasaṁtrastamānasam
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसानि
bhayasaṁtrastamānasāni
|
Instrumental |
भयसंत्रस्तमानसेन
bhayasaṁtrastamānasena
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसैः
bhayasaṁtrastamānasaiḥ
|
Dative |
भयसंत्रस्तमानसाय
bhayasaṁtrastamānasāya
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसेभ्यः
bhayasaṁtrastamānasebhyaḥ
|
Ablative |
भयसंत्रस्तमानसात्
bhayasaṁtrastamānasāt
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसेभ्यः
bhayasaṁtrastamānasebhyaḥ
|
Genitive |
भयसंत्रस्तमानसस्य
bhayasaṁtrastamānasasya
|
भयसंत्रस्तमानसयोः
bhayasaṁtrastamānasayoḥ
|
भयसंत्रस्तमानसानाम्
bhayasaṁtrastamānasānām
|
Locative |
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसयोः
bhayasaṁtrastamānasayoḥ
|
भयसंत्रस्तमानसेषु
bhayasaṁtrastamānaseṣu
|