| Singular | Dual | Plural |
Nominativo |
भयसंत्रस्तमानसम्
bhayasaṁtrastamānasam
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसानि
bhayasaṁtrastamānasāni
|
Vocativo |
भयसंत्रस्तमानस
bhayasaṁtrastamānasa
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसानि
bhayasaṁtrastamānasāni
|
Acusativo |
भयसंत्रस्तमानसम्
bhayasaṁtrastamānasam
|
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसानि
bhayasaṁtrastamānasāni
|
Instrumental |
भयसंत्रस्तमानसेन
bhayasaṁtrastamānasena
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसैः
bhayasaṁtrastamānasaiḥ
|
Dativo |
भयसंत्रस्तमानसाय
bhayasaṁtrastamānasāya
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसेभ्यः
bhayasaṁtrastamānasebhyaḥ
|
Ablativo |
भयसंत्रस्तमानसात्
bhayasaṁtrastamānasāt
|
भयसंत्रस्तमानसाभ्याम्
bhayasaṁtrastamānasābhyām
|
भयसंत्रस्तमानसेभ्यः
bhayasaṁtrastamānasebhyaḥ
|
Genitivo |
भयसंत्रस्तमानसस्य
bhayasaṁtrastamānasasya
|
भयसंत्रस्तमानसयोः
bhayasaṁtrastamānasayoḥ
|
भयसंत्रस्तमानसानाम्
bhayasaṁtrastamānasānām
|
Locativo |
भयसंत्रस्तमानसे
bhayasaṁtrastamānase
|
भयसंत्रस्तमानसयोः
bhayasaṁtrastamānasayoḥ
|
भयसंत्रस्तमानसेषु
bhayasaṁtrastamānaseṣu
|