Sanskrit tools

Sanskrit declension


Declension of भयस्थानशत bhayasthānaśata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयस्थानशतम् bhayasthānaśatam
भयस्थानशते bhayasthānaśate
भयस्थानशतानि bhayasthānaśatāni
Vocative भयस्थानशत bhayasthānaśata
भयस्थानशते bhayasthānaśate
भयस्थानशतानि bhayasthānaśatāni
Accusative भयस्थानशतम् bhayasthānaśatam
भयस्थानशते bhayasthānaśate
भयस्थानशतानि bhayasthānaśatāni
Instrumental भयस्थानशतेन bhayasthānaśatena
भयस्थानशताभ्याम् bhayasthānaśatābhyām
भयस्थानशतैः bhayasthānaśataiḥ
Dative भयस्थानशताय bhayasthānaśatāya
भयस्थानशताभ्याम् bhayasthānaśatābhyām
भयस्थानशतेभ्यः bhayasthānaśatebhyaḥ
Ablative भयस्थानशतात् bhayasthānaśatāt
भयस्थानशताभ्याम् bhayasthānaśatābhyām
भयस्थानशतेभ्यः bhayasthānaśatebhyaḥ
Genitive भयस्थानशतस्य bhayasthānaśatasya
भयस्थानशतयोः bhayasthānaśatayoḥ
भयस्थानशतानाम् bhayasthānaśatānām
Locative भयस्थानशते bhayasthānaśate
भयस्थानशतयोः bhayasthānaśatayoḥ
भयस्थानशतेषु bhayasthānaśateṣu