| Singular | Dual | Plural |
Nominative |
भयस्थानशतम्
bhayasthānaśatam
|
भयस्थानशते
bhayasthānaśate
|
भयस्थानशतानि
bhayasthānaśatāni
|
Vocative |
भयस्थानशत
bhayasthānaśata
|
भयस्थानशते
bhayasthānaśate
|
भयस्थानशतानि
bhayasthānaśatāni
|
Accusative |
भयस्थानशतम्
bhayasthānaśatam
|
भयस्थानशते
bhayasthānaśate
|
भयस्थानशतानि
bhayasthānaśatāni
|
Instrumental |
भयस्थानशतेन
bhayasthānaśatena
|
भयस्थानशताभ्याम्
bhayasthānaśatābhyām
|
भयस्थानशतैः
bhayasthānaśataiḥ
|
Dative |
भयस्थानशताय
bhayasthānaśatāya
|
भयस्थानशताभ्याम्
bhayasthānaśatābhyām
|
भयस्थानशतेभ्यः
bhayasthānaśatebhyaḥ
|
Ablative |
भयस्थानशतात्
bhayasthānaśatāt
|
भयस्थानशताभ्याम्
bhayasthānaśatābhyām
|
भयस्थानशतेभ्यः
bhayasthānaśatebhyaḥ
|
Genitive |
भयस्थानशतस्य
bhayasthānaśatasya
|
भयस्थानशतयोः
bhayasthānaśatayoḥ
|
भयस्थानशतानाम्
bhayasthānaśatānām
|
Locative |
भयस्थानशते
bhayasthānaśate
|
भयस्थानशतयोः
bhayasthānaśatayoḥ
|
भयस्थानशतेषु
bhayasthānaśateṣu
|