| Singular | Dual | Plural |
Nominativo |
भयस्थानशतम्
bhayasthānaśatam
|
भयस्थानशते
bhayasthānaśate
|
भयस्थानशतानि
bhayasthānaśatāni
|
Vocativo |
भयस्थानशत
bhayasthānaśata
|
भयस्थानशते
bhayasthānaśate
|
भयस्थानशतानि
bhayasthānaśatāni
|
Acusativo |
भयस्थानशतम्
bhayasthānaśatam
|
भयस्थानशते
bhayasthānaśate
|
भयस्थानशतानि
bhayasthānaśatāni
|
Instrumental |
भयस्थानशतेन
bhayasthānaśatena
|
भयस्थानशताभ्याम्
bhayasthānaśatābhyām
|
भयस्थानशतैः
bhayasthānaśataiḥ
|
Dativo |
भयस्थानशताय
bhayasthānaśatāya
|
भयस्थानशताभ्याम्
bhayasthānaśatābhyām
|
भयस्थानशतेभ्यः
bhayasthānaśatebhyaḥ
|
Ablativo |
भयस्थानशतात्
bhayasthānaśatāt
|
भयस्थानशताभ्याम्
bhayasthānaśatābhyām
|
भयस्थानशतेभ्यः
bhayasthānaśatebhyaḥ
|
Genitivo |
भयस्थानशतस्य
bhayasthānaśatasya
|
भयस्थानशतयोः
bhayasthānaśatayoḥ
|
भयस्थानशतानाम्
bhayasthānaśatānām
|
Locativo |
भयस्थानशते
bhayasthānaśate
|
भयस्थानशतयोः
bhayasthānaśatayoḥ
|
भयस्थानशतेषु
bhayasthānaśateṣu
|