Sanskrit tools

Sanskrit declension


Declension of भयहारक bhayahāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयहारकः bhayahārakaḥ
भयहारकौ bhayahārakau
भयहारकाः bhayahārakāḥ
Vocative भयहारक bhayahāraka
भयहारकौ bhayahārakau
भयहारकाः bhayahārakāḥ
Accusative भयहारकम् bhayahārakam
भयहारकौ bhayahārakau
भयहारकान् bhayahārakān
Instrumental भयहारकेण bhayahārakeṇa
भयहारकाभ्याम् bhayahārakābhyām
भयहारकैः bhayahārakaiḥ
Dative भयहारकाय bhayahārakāya
भयहारकाभ्याम् bhayahārakābhyām
भयहारकेभ्यः bhayahārakebhyaḥ
Ablative भयहारकात् bhayahārakāt
भयहारकाभ्याम् bhayahārakābhyām
भयहारकेभ्यः bhayahārakebhyaḥ
Genitive भयहारकस्य bhayahārakasya
भयहारकयोः bhayahārakayoḥ
भयहारकाणाम् bhayahārakāṇām
Locative भयहारके bhayahārake
भयहारकयोः bhayahārakayoḥ
भयहारकेषु bhayahārakeṣu