| Singular | Dual | Plural |
Nominativo |
भयहारकः
bhayahārakaḥ
|
भयहारकौ
bhayahārakau
|
भयहारकाः
bhayahārakāḥ
|
Vocativo |
भयहारक
bhayahāraka
|
भयहारकौ
bhayahārakau
|
भयहारकाः
bhayahārakāḥ
|
Acusativo |
भयहारकम्
bhayahārakam
|
भयहारकौ
bhayahārakau
|
भयहारकान्
bhayahārakān
|
Instrumental |
भयहारकेण
bhayahārakeṇa
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकैः
bhayahārakaiḥ
|
Dativo |
भयहारकाय
bhayahārakāya
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकेभ्यः
bhayahārakebhyaḥ
|
Ablativo |
भयहारकात्
bhayahārakāt
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकेभ्यः
bhayahārakebhyaḥ
|
Genitivo |
भयहारकस्य
bhayahārakasya
|
भयहारकयोः
bhayahārakayoḥ
|
भयहारकाणाम्
bhayahārakāṇām
|
Locativo |
भयहारके
bhayahārake
|
भयहारकयोः
bhayahārakayoḥ
|
भयहारकेषु
bhayahārakeṣu
|