Sanskrit tools

Sanskrit declension


Declension of भयहारका bhayahārakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयहारका bhayahārakā
भयहारके bhayahārake
भयहारकाः bhayahārakāḥ
Vocative भयहारके bhayahārake
भयहारके bhayahārake
भयहारकाः bhayahārakāḥ
Accusative भयहारकाम् bhayahārakām
भयहारके bhayahārake
भयहारकाः bhayahārakāḥ
Instrumental भयहारकया bhayahārakayā
भयहारकाभ्याम् bhayahārakābhyām
भयहारकाभिः bhayahārakābhiḥ
Dative भयहारकायै bhayahārakāyai
भयहारकाभ्याम् bhayahārakābhyām
भयहारकाभ्यः bhayahārakābhyaḥ
Ablative भयहारकायाः bhayahārakāyāḥ
भयहारकाभ्याम् bhayahārakābhyām
भयहारकाभ्यः bhayahārakābhyaḥ
Genitive भयहारकायाः bhayahārakāyāḥ
भयहारकयोः bhayahārakayoḥ
भयहारकाणाम् bhayahārakāṇām
Locative भयहारकायाम् bhayahārakāyām
भयहारकयोः bhayahārakayoḥ
भयहारकासु bhayahārakāsu