| Singular | Dual | Plural |
Nominative |
भयहारका
bhayahārakā
|
भयहारके
bhayahārake
|
भयहारकाः
bhayahārakāḥ
|
Vocative |
भयहारके
bhayahārake
|
भयहारके
bhayahārake
|
भयहारकाः
bhayahārakāḥ
|
Accusative |
भयहारकाम्
bhayahārakām
|
भयहारके
bhayahārake
|
भयहारकाः
bhayahārakāḥ
|
Instrumental |
भयहारकया
bhayahārakayā
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकाभिः
bhayahārakābhiḥ
|
Dative |
भयहारकायै
bhayahārakāyai
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकाभ्यः
bhayahārakābhyaḥ
|
Ablative |
भयहारकायाः
bhayahārakāyāḥ
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकाभ्यः
bhayahārakābhyaḥ
|
Genitive |
भयहारकायाः
bhayahārakāyāḥ
|
भयहारकयोः
bhayahārakayoḥ
|
भयहारकाणाम्
bhayahārakāṇām
|
Locative |
भयहारकायाम्
bhayahārakāyām
|
भयहारकयोः
bhayahārakayoḥ
|
भयहारकासु
bhayahārakāsu
|