| Singular | Dual | Plural |
Nominativo |
भयहारका
bhayahārakā
|
भयहारके
bhayahārake
|
भयहारकाः
bhayahārakāḥ
|
Vocativo |
भयहारके
bhayahārake
|
भयहारके
bhayahārake
|
भयहारकाः
bhayahārakāḥ
|
Acusativo |
भयहारकाम्
bhayahārakām
|
भयहारके
bhayahārake
|
भयहारकाः
bhayahārakāḥ
|
Instrumental |
भयहारकया
bhayahārakayā
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकाभिः
bhayahārakābhiḥ
|
Dativo |
भयहारकायै
bhayahārakāyai
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकाभ्यः
bhayahārakābhyaḥ
|
Ablativo |
भयहारकायाः
bhayahārakāyāḥ
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकाभ्यः
bhayahārakābhyaḥ
|
Genitivo |
भयहारकायाः
bhayahārakāyāḥ
|
भयहारकयोः
bhayahārakayoḥ
|
भयहारकाणाम्
bhayahārakāṇām
|
Locativo |
भयहारकायाम्
bhayahārakāyām
|
भयहारकयोः
bhayahārakayoḥ
|
भयहारकासु
bhayahārakāsu
|