Sanskrit tools

Sanskrit declension


Declension of भयहारिन् bhayahārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भयहारी bhayahārī
भयहारिणौ bhayahāriṇau
भयहारिणः bhayahāriṇaḥ
Vocative भयहारिन् bhayahārin
भयहारिणौ bhayahāriṇau
भयहारिणः bhayahāriṇaḥ
Accusative भयहारिणम् bhayahāriṇam
भयहारिणौ bhayahāriṇau
भयहारिणः bhayahāriṇaḥ
Instrumental भयहारिणा bhayahāriṇā
भयहारिभ्याम् bhayahāribhyām
भयहारिभिः bhayahāribhiḥ
Dative भयहारिणे bhayahāriṇe
भयहारिभ्याम् bhayahāribhyām
भयहारिभ्यः bhayahāribhyaḥ
Ablative भयहारिणः bhayahāriṇaḥ
भयहारिभ्याम् bhayahāribhyām
भयहारिभ्यः bhayahāribhyaḥ
Genitive भयहारिणः bhayahāriṇaḥ
भयहारिणोः bhayahāriṇoḥ
भयहारिणम् bhayahāriṇam
Locative भयहारिणि bhayahāriṇi
भयहारिणोः bhayahāriṇoḥ
भयहारिषु bhayahāriṣu