| Singular | Dual | Plural |
Nominative |
भयहारी
bhayahārī
|
भयहारिणौ
bhayahāriṇau
|
भयहारिणः
bhayahāriṇaḥ
|
Vocative |
भयहारिन्
bhayahārin
|
भयहारिणौ
bhayahāriṇau
|
भयहारिणः
bhayahāriṇaḥ
|
Accusative |
भयहारिणम्
bhayahāriṇam
|
भयहारिणौ
bhayahāriṇau
|
भयहारिणः
bhayahāriṇaḥ
|
Instrumental |
भयहारिणा
bhayahāriṇā
|
भयहारिभ्याम्
bhayahāribhyām
|
भयहारिभिः
bhayahāribhiḥ
|
Dative |
भयहारिणे
bhayahāriṇe
|
भयहारिभ्याम्
bhayahāribhyām
|
भयहारिभ्यः
bhayahāribhyaḥ
|
Ablative |
भयहारिणः
bhayahāriṇaḥ
|
भयहारिभ्याम्
bhayahāribhyām
|
भयहारिभ्यः
bhayahāribhyaḥ
|
Genitive |
भयहारिणः
bhayahāriṇaḥ
|
भयहारिणोः
bhayahāriṇoḥ
|
भयहारिणम्
bhayahāriṇam
|
Locative |
भयहारिणि
bhayahāriṇi
|
भयहारिणोः
bhayahāriṇoḥ
|
भयहारिषु
bhayahāriṣu
|