| Singular | Dual | Plural |
Nominativo |
भयहारी
bhayahārī
|
भयहारिणौ
bhayahāriṇau
|
भयहारिणः
bhayahāriṇaḥ
|
Vocativo |
भयहारिन्
bhayahārin
|
भयहारिणौ
bhayahāriṇau
|
भयहारिणः
bhayahāriṇaḥ
|
Acusativo |
भयहारिणम्
bhayahāriṇam
|
भयहारिणौ
bhayahāriṇau
|
भयहारिणः
bhayahāriṇaḥ
|
Instrumental |
भयहारिणा
bhayahāriṇā
|
भयहारिभ्याम्
bhayahāribhyām
|
भयहारिभिः
bhayahāribhiḥ
|
Dativo |
भयहारिणे
bhayahāriṇe
|
भयहारिभ्याम्
bhayahāribhyām
|
भयहारिभ्यः
bhayahāribhyaḥ
|
Ablativo |
भयहारिणः
bhayahāriṇaḥ
|
भयहारिभ्याम्
bhayahāribhyām
|
भयहारिभ्यः
bhayahāribhyaḥ
|
Genitivo |
भयहारिणः
bhayahāriṇaḥ
|
भयहारिणोः
bhayahāriṇoḥ
|
भयहारिणम्
bhayahāriṇam
|
Locativo |
भयहारिणि
bhayahāriṇi
|
भयहारिणोः
bhayahāriṇoḥ
|
भयहारिषु
bhayahāriṣu
|