Singular | Dual | Plural | |
Nominative |
भयहारि
bhayahāri |
भयहारिणी
bhayahāriṇī |
भयहारीणि
bhayahārīṇi |
Vocative |
भयहारि
bhayahāri भयहारिन् bhayahārin |
भयहारिणी
bhayahāriṇī |
भयहारीणि
bhayahārīṇi |
Accusative |
भयहारि
bhayahāri |
भयहारिणी
bhayahāriṇī |
भयहारीणि
bhayahārīṇi |
Instrumental |
भयहारिणा
bhayahāriṇā |
भयहारिभ्याम्
bhayahāribhyām |
भयहारिभिः
bhayahāribhiḥ |
Dative |
भयहारिणे
bhayahāriṇe |
भयहारिभ्याम्
bhayahāribhyām |
भयहारिभ्यः
bhayahāribhyaḥ |
Ablative |
भयहारिणः
bhayahāriṇaḥ |
भयहारिभ्याम्
bhayahāribhyām |
भयहारिभ्यः
bhayahāribhyaḥ |
Genitive |
भयहारिणः
bhayahāriṇaḥ |
भयहारिणोः
bhayahāriṇoḥ |
भयहारिणम्
bhayahāriṇam |
Locative |
भयहारिणि
bhayahāriṇi |
भयहारिणोः
bhayahāriṇoḥ |
भयहारिषु
bhayahāriṣu |