Singular | Dual | Plural | |
Nominativo |
भयहारि
bhayahāri |
भयहारिणी
bhayahāriṇī |
भयहारीणि
bhayahārīṇi |
Vocativo |
भयहारि
bhayahāri भयहारिन् bhayahārin |
भयहारिणी
bhayahāriṇī |
भयहारीणि
bhayahārīṇi |
Acusativo |
भयहारि
bhayahāri |
भयहारिणी
bhayahāriṇī |
भयहारीणि
bhayahārīṇi |
Instrumental |
भयहारिणा
bhayahāriṇā |
भयहारिभ्याम्
bhayahāribhyām |
भयहारिभिः
bhayahāribhiḥ |
Dativo |
भयहारिणे
bhayahāriṇe |
भयहारिभ्याम्
bhayahāribhyām |
भयहारिभ्यः
bhayahāribhyaḥ |
Ablativo |
भयहारिणः
bhayahāriṇaḥ |
भयहारिभ्याम्
bhayahāribhyām |
भयहारिभ्यः
bhayahāribhyaḥ |
Genitivo |
भयहारिणः
bhayahāriṇaḥ |
भयहारिणोः
bhayahāriṇoḥ |
भयहारिणम्
bhayahāriṇam |
Locativo |
भयहारिणि
bhayahāriṇi |
भयहारिणोः
bhayahāriṇoḥ |
भयहारिषु
bhayahāriṣu |