Singular | Dual | Plural | |
Nominative |
भयहेतुः
bhayahetuḥ |
भयहेतू
bhayahetū |
भयहेतवः
bhayahetavaḥ |
Vocative |
भयहेतो
bhayaheto |
भयहेतू
bhayahetū |
भयहेतवः
bhayahetavaḥ |
Accusative |
भयहेतुम्
bhayahetum |
भयहेतू
bhayahetū |
भयहेतून्
bhayahetūn |
Instrumental |
भयहेतुना
bhayahetunā |
भयहेतुभ्याम्
bhayahetubhyām |
भयहेतुभिः
bhayahetubhiḥ |
Dative |
भयहेतवे
bhayahetave |
भयहेतुभ्याम्
bhayahetubhyām |
भयहेतुभ्यः
bhayahetubhyaḥ |
Ablative |
भयहेतोः
bhayahetoḥ |
भयहेतुभ्याम्
bhayahetubhyām |
भयहेतुभ्यः
bhayahetubhyaḥ |
Genitive |
भयहेतोः
bhayahetoḥ |
भयहेत्वोः
bhayahetvoḥ |
भयहेतूनाम्
bhayahetūnām |
Locative |
भयहेतौ
bhayahetau |
भयहेत्वोः
bhayahetvoḥ |
भयहेतुषु
bhayahetuṣu |