Sanskrit tools

Sanskrit declension


Declension of भयहेतु bhayahetu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयहेतुः bhayahetuḥ
भयहेतू bhayahetū
भयहेतवः bhayahetavaḥ
Vocative भयहेतो bhayaheto
भयहेतू bhayahetū
भयहेतवः bhayahetavaḥ
Accusative भयहेतुम् bhayahetum
भयहेतू bhayahetū
भयहेतून् bhayahetūn
Instrumental भयहेतुना bhayahetunā
भयहेतुभ्याम् bhayahetubhyām
भयहेतुभिः bhayahetubhiḥ
Dative भयहेतवे bhayahetave
भयहेतुभ्याम् bhayahetubhyām
भयहेतुभ्यः bhayahetubhyaḥ
Ablative भयहेतोः bhayahetoḥ
भयहेतुभ्याम् bhayahetubhyām
भयहेतुभ्यः bhayahetubhyaḥ
Genitive भयहेतोः bhayahetoḥ
भयहेत्वोः bhayahetvoḥ
भयहेतूनाम् bhayahetūnām
Locative भयहेतौ bhayahetau
भयहेत्वोः bhayahetvoḥ
भयहेतुषु bhayahetuṣu