Singular | Dual | Plural | |
Nominativo |
भयहेतुः
bhayahetuḥ |
भयहेतू
bhayahetū |
भयहेतवः
bhayahetavaḥ |
Vocativo |
भयहेतो
bhayaheto |
भयहेतू
bhayahetū |
भयहेतवः
bhayahetavaḥ |
Acusativo |
भयहेतुम्
bhayahetum |
भयहेतू
bhayahetū |
भयहेतून्
bhayahetūn |
Instrumental |
भयहेतुना
bhayahetunā |
भयहेतुभ्याम्
bhayahetubhyām |
भयहेतुभिः
bhayahetubhiḥ |
Dativo |
भयहेतवे
bhayahetave |
भयहेतुभ्याम्
bhayahetubhyām |
भयहेतुभ्यः
bhayahetubhyaḥ |
Ablativo |
भयहेतोः
bhayahetoḥ |
भयहेतुभ्याम्
bhayahetubhyām |
भयहेतुभ्यः
bhayahetubhyaḥ |
Genitivo |
भयहेतोः
bhayahetoḥ |
भयहेत्वोः
bhayahetvoḥ |
भयहेतूनाम्
bhayahetūnām |
Locativo |
भयहेतौ
bhayahetau |
भयहेत्वोः
bhayahetvoḥ |
भयहेतुषु
bhayahetuṣu |