Sanskrit tools

Sanskrit declension


Declension of भयाक्रान्ता bhayākrāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयाक्रान्ता bhayākrāntā
भयाक्रान्ते bhayākrānte
भयाक्रान्ताः bhayākrāntāḥ
Vocative भयाक्रान्ते bhayākrānte
भयाक्रान्ते bhayākrānte
भयाक्रान्ताः bhayākrāntāḥ
Accusative भयाक्रान्ताम् bhayākrāntām
भयाक्रान्ते bhayākrānte
भयाक्रान्ताः bhayākrāntāḥ
Instrumental भयाक्रान्तया bhayākrāntayā
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्ताभिः bhayākrāntābhiḥ
Dative भयाक्रान्तायै bhayākrāntāyai
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्ताभ्यः bhayākrāntābhyaḥ
Ablative भयाक्रान्तायाः bhayākrāntāyāḥ
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्ताभ्यः bhayākrāntābhyaḥ
Genitive भयाक्रान्तायाः bhayākrāntāyāḥ
भयाक्रान्तयोः bhayākrāntayoḥ
भयाक्रान्तानाम् bhayākrāntānām
Locative भयाक्रान्तायाम् bhayākrāntāyām
भयाक्रान्तयोः bhayākrāntayoḥ
भयाक्रान्तासु bhayākrāntāsu