| Singular | Dual | Plural |
Nominativo |
भयाक्रान्ता
bhayākrāntā
|
भयाक्रान्ते
bhayākrānte
|
भयाक्रान्ताः
bhayākrāntāḥ
|
Vocativo |
भयाक्रान्ते
bhayākrānte
|
भयाक्रान्ते
bhayākrānte
|
भयाक्रान्ताः
bhayākrāntāḥ
|
Acusativo |
भयाक्रान्ताम्
bhayākrāntām
|
भयाक्रान्ते
bhayākrānte
|
भयाक्रान्ताः
bhayākrāntāḥ
|
Instrumental |
भयाक्रान्तया
bhayākrāntayā
|
भयाक्रान्ताभ्याम्
bhayākrāntābhyām
|
भयाक्रान्ताभिः
bhayākrāntābhiḥ
|
Dativo |
भयाक्रान्तायै
bhayākrāntāyai
|
भयाक्रान्ताभ्याम्
bhayākrāntābhyām
|
भयाक्रान्ताभ्यः
bhayākrāntābhyaḥ
|
Ablativo |
भयाक्रान्तायाः
bhayākrāntāyāḥ
|
भयाक्रान्ताभ्याम्
bhayākrāntābhyām
|
भयाक्रान्ताभ्यः
bhayākrāntābhyaḥ
|
Genitivo |
भयाक्रान्तायाः
bhayākrāntāyāḥ
|
भयाक्रान्तयोः
bhayākrāntayoḥ
|
भयाक्रान्तानाम्
bhayākrāntānām
|
Locativo |
भयाक्रान्तायाम्
bhayākrāntāyām
|
भयाक्रान्तयोः
bhayākrāntayoḥ
|
भयाक्रान्तासु
bhayākrāntāsu
|