Sanskrit tools

Sanskrit declension


Declension of भयातुरा bhayāturā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयातुरा bhayāturā
भयातुरे bhayāture
भयातुराः bhayāturāḥ
Vocative भयातुरे bhayāture
भयातुरे bhayāture
भयातुराः bhayāturāḥ
Accusative भयातुराम् bhayāturām
भयातुरे bhayāture
भयातुराः bhayāturāḥ
Instrumental भयातुरया bhayāturayā
भयातुराभ्याम् bhayāturābhyām
भयातुराभिः bhayāturābhiḥ
Dative भयातुरायै bhayāturāyai
भयातुराभ्याम् bhayāturābhyām
भयातुराभ्यः bhayāturābhyaḥ
Ablative भयातुरायाः bhayāturāyāḥ
भयातुराभ्याम् bhayāturābhyām
भयातुराभ्यः bhayāturābhyaḥ
Genitive भयातुरायाः bhayāturāyāḥ
भयातुरयोः bhayāturayoḥ
भयातुराणाम् bhayāturāṇām
Locative भयातुरायाम् bhayāturāyām
भयातुरयोः bhayāturayoḥ
भयातुरासु bhayāturāsu