| Singular | Dual | Plural |
Nominative |
भयातुरा
bhayāturā
|
भयातुरे
bhayāture
|
भयातुराः
bhayāturāḥ
|
Vocative |
भयातुरे
bhayāture
|
भयातुरे
bhayāture
|
भयातुराः
bhayāturāḥ
|
Accusative |
भयातुराम्
bhayāturām
|
भयातुरे
bhayāture
|
भयातुराः
bhayāturāḥ
|
Instrumental |
भयातुरया
bhayāturayā
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुराभिः
bhayāturābhiḥ
|
Dative |
भयातुरायै
bhayāturāyai
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुराभ्यः
bhayāturābhyaḥ
|
Ablative |
भयातुरायाः
bhayāturāyāḥ
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुराभ्यः
bhayāturābhyaḥ
|
Genitive |
भयातुरायाः
bhayāturāyāḥ
|
भयातुरयोः
bhayāturayoḥ
|
भयातुराणाम्
bhayāturāṇām
|
Locative |
भयातुरायाम्
bhayāturāyām
|
भयातुरयोः
bhayāturayoḥ
|
भयातुरासु
bhayāturāsu
|