| Singular | Dual | Plural |
Nominativo |
भयातुरा
bhayāturā
|
भयातुरे
bhayāture
|
भयातुराः
bhayāturāḥ
|
Vocativo |
भयातुरे
bhayāture
|
भयातुरे
bhayāture
|
भयातुराः
bhayāturāḥ
|
Acusativo |
भयातुराम्
bhayāturām
|
भयातुरे
bhayāture
|
भयातुराः
bhayāturāḥ
|
Instrumental |
भयातुरया
bhayāturayā
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुराभिः
bhayāturābhiḥ
|
Dativo |
भयातुरायै
bhayāturāyai
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुराभ्यः
bhayāturābhyaḥ
|
Ablativo |
भयातुरायाः
bhayāturāyāḥ
|
भयातुराभ्याम्
bhayāturābhyām
|
भयातुराभ्यः
bhayāturābhyaḥ
|
Genitivo |
भयातुरायाः
bhayāturāyāḥ
|
भयातुरयोः
bhayāturayoḥ
|
भयातुराणाम्
bhayāturāṇām
|
Locativo |
भयातुरायाम्
bhayāturāyām
|
भयातुरयोः
bhayāturayoḥ
|
भयातुरासु
bhayāturāsu
|