| Singular | Dual | Plural |
Nominative |
भयान्विता
bhayānvitā
|
भयान्विते
bhayānvite
|
भयान्विताः
bhayānvitāḥ
|
Vocative |
भयान्विते
bhayānvite
|
भयान्विते
bhayānvite
|
भयान्विताः
bhayānvitāḥ
|
Accusative |
भयान्विताम्
bhayānvitām
|
भयान्विते
bhayānvite
|
भयान्विताः
bhayānvitāḥ
|
Instrumental |
भयान्वितया
bhayānvitayā
|
भयान्विताभ्याम्
bhayānvitābhyām
|
भयान्विताभिः
bhayānvitābhiḥ
|
Dative |
भयान्वितायै
bhayānvitāyai
|
भयान्विताभ्याम्
bhayānvitābhyām
|
भयान्विताभ्यः
bhayānvitābhyaḥ
|
Ablative |
भयान्वितायाः
bhayānvitāyāḥ
|
भयान्विताभ्याम्
bhayānvitābhyām
|
भयान्विताभ्यः
bhayānvitābhyaḥ
|
Genitive |
भयान्वितायाः
bhayānvitāyāḥ
|
भयान्वितयोः
bhayānvitayoḥ
|
भयान्वितानाम्
bhayānvitānām
|
Locative |
भयान्वितायाम्
bhayānvitāyām
|
भयान्वितयोः
bhayānvitayoḥ
|
भयान्वितासु
bhayānvitāsu
|