Sanskrit tools

Sanskrit declension


Declension of भयान्विता bhayānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयान्विता bhayānvitā
भयान्विते bhayānvite
भयान्विताः bhayānvitāḥ
Vocative भयान्विते bhayānvite
भयान्विते bhayānvite
भयान्विताः bhayānvitāḥ
Accusative भयान्विताम् bhayānvitām
भयान्विते bhayānvite
भयान्विताः bhayānvitāḥ
Instrumental भयान्वितया bhayānvitayā
भयान्विताभ्याम् bhayānvitābhyām
भयान्विताभिः bhayānvitābhiḥ
Dative भयान्वितायै bhayānvitāyai
भयान्विताभ्याम् bhayānvitābhyām
भयान्विताभ्यः bhayānvitābhyaḥ
Ablative भयान्वितायाः bhayānvitāyāḥ
भयान्विताभ्याम् bhayānvitābhyām
भयान्विताभ्यः bhayānvitābhyaḥ
Genitive भयान्वितायाः bhayānvitāyāḥ
भयान्वितयोः bhayānvitayoḥ
भयान्वितानाम् bhayānvitānām
Locative भयान्वितायाम् bhayānvitāyām
भयान्वितयोः bhayānvitayoḥ
भयान्वितासु bhayānvitāsu