Herramientas de sánscrito

Declinación del sánscrito


Declinación de भयान्विता bhayānvitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भयान्विता bhayānvitā
भयान्विते bhayānvite
भयान्विताः bhayānvitāḥ
Vocativo भयान्विते bhayānvite
भयान्विते bhayānvite
भयान्विताः bhayānvitāḥ
Acusativo भयान्विताम् bhayānvitām
भयान्विते bhayānvite
भयान्विताः bhayānvitāḥ
Instrumental भयान्वितया bhayānvitayā
भयान्विताभ्याम् bhayānvitābhyām
भयान्विताभिः bhayānvitābhiḥ
Dativo भयान्वितायै bhayānvitāyai
भयान्विताभ्याम् bhayānvitābhyām
भयान्विताभ्यः bhayānvitābhyaḥ
Ablativo भयान्वितायाः bhayānvitāyāḥ
भयान्विताभ्याम् bhayānvitābhyām
भयान्विताभ्यः bhayānvitābhyaḥ
Genitivo भयान्वितायाः bhayānvitāyāḥ
भयान्वितयोः bhayānvitayoḥ
भयान्वितानाम् bhayānvitānām
Locativo भयान्वितायाम् bhayānvitāyām
भयान्वितयोः bhayānvitayoḥ
भयान्वितासु bhayānvitāsu