Sanskrit tools

Sanskrit declension


Declension of भयापह bhayāpaha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयापहम् bhayāpaham
भयापहे bhayāpahe
भयापहानि bhayāpahāni
Vocative भयापह bhayāpaha
भयापहे bhayāpahe
भयापहानि bhayāpahāni
Accusative भयापहम् bhayāpaham
भयापहे bhayāpahe
भयापहानि bhayāpahāni
Instrumental भयापहेन bhayāpahena
भयापहाभ्याम् bhayāpahābhyām
भयापहैः bhayāpahaiḥ
Dative भयापहाय bhayāpahāya
भयापहाभ्याम् bhayāpahābhyām
भयापहेभ्यः bhayāpahebhyaḥ
Ablative भयापहात् bhayāpahāt
भयापहाभ्याम् bhayāpahābhyām
भयापहेभ्यः bhayāpahebhyaḥ
Genitive भयापहस्य bhayāpahasya
भयापहयोः bhayāpahayoḥ
भयापहानाम् bhayāpahānām
Locative भयापहे bhayāpahe
भयापहयोः bhayāpahayoḥ
भयापहेषु bhayāpaheṣu