Singular | Dual | Plural | |
Nominativo |
भयापहम्
bhayāpaham |
भयापहे
bhayāpahe |
भयापहानि
bhayāpahāni |
Vocativo |
भयापह
bhayāpaha |
भयापहे
bhayāpahe |
भयापहानि
bhayāpahāni |
Acusativo |
भयापहम्
bhayāpaham |
भयापहे
bhayāpahe |
भयापहानि
bhayāpahāni |
Instrumental |
भयापहेन
bhayāpahena |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहैः
bhayāpahaiḥ |
Dativo |
भयापहाय
bhayāpahāya |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहेभ्यः
bhayāpahebhyaḥ |
Ablativo |
भयापहात्
bhayāpahāt |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहेभ्यः
bhayāpahebhyaḥ |
Genitivo |
भयापहस्य
bhayāpahasya |
भयापहयोः
bhayāpahayoḥ |
भयापहानाम्
bhayāpahānām |
Locativo |
भयापहे
bhayāpahe |
भयापहयोः
bhayāpahayoḥ |
भयापहेषु
bhayāpaheṣu |