| Singular | Dual | Plural |
Nominative |
भयाबाधा
bhayābādhā
|
भयाबाधे
bhayābādhe
|
भयाबाधाः
bhayābādhāḥ
|
Vocative |
भयाबाधे
bhayābādhe
|
भयाबाधे
bhayābādhe
|
भयाबाधाः
bhayābādhāḥ
|
Accusative |
भयाबाधाम्
bhayābādhām
|
भयाबाधे
bhayābādhe
|
भयाबाधाः
bhayābādhāḥ
|
Instrumental |
भयाबाधया
bhayābādhayā
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधाभिः
bhayābādhābhiḥ
|
Dative |
भयाबाधायै
bhayābādhāyai
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधाभ्यः
bhayābādhābhyaḥ
|
Ablative |
भयाबाधायाः
bhayābādhāyāḥ
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधाभ्यः
bhayābādhābhyaḥ
|
Genitive |
भयाबाधायाः
bhayābādhāyāḥ
|
भयाबाधयोः
bhayābādhayoḥ
|
भयाबाधानाम्
bhayābādhānām
|
Locative |
भयाबाधायाम्
bhayābādhāyām
|
भयाबाधयोः
bhayābādhayoḥ
|
भयाबाधासु
bhayābādhāsu
|