Sanskrit tools

Sanskrit declension


Declension of भयाबाधा bhayābādhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयाबाधा bhayābādhā
भयाबाधे bhayābādhe
भयाबाधाः bhayābādhāḥ
Vocative भयाबाधे bhayābādhe
भयाबाधे bhayābādhe
भयाबाधाः bhayābādhāḥ
Accusative भयाबाधाम् bhayābādhām
भयाबाधे bhayābādhe
भयाबाधाः bhayābādhāḥ
Instrumental भयाबाधया bhayābādhayā
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधाभिः bhayābādhābhiḥ
Dative भयाबाधायै bhayābādhāyai
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधाभ्यः bhayābādhābhyaḥ
Ablative भयाबाधायाः bhayābādhāyāḥ
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधाभ्यः bhayābādhābhyaḥ
Genitive भयाबाधायाः bhayābādhāyāḥ
भयाबाधयोः bhayābādhayoḥ
भयाबाधानाम् bhayābādhānām
Locative भयाबाधायाम् bhayābādhāyām
भयाबाधयोः bhayābādhayoḥ
भयाबाधासु bhayābādhāsu