Herramientas de sánscrito

Declinación del sánscrito


Declinación de भयाबाधा bhayābādhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भयाबाधा bhayābādhā
भयाबाधे bhayābādhe
भयाबाधाः bhayābādhāḥ
Vocativo भयाबाधे bhayābādhe
भयाबाधे bhayābādhe
भयाबाधाः bhayābādhāḥ
Acusativo भयाबाधाम् bhayābādhām
भयाबाधे bhayābādhe
भयाबाधाः bhayābādhāḥ
Instrumental भयाबाधया bhayābādhayā
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधाभिः bhayābādhābhiḥ
Dativo भयाबाधायै bhayābādhāyai
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधाभ्यः bhayābādhābhyaḥ
Ablativo भयाबाधायाः bhayābādhāyāḥ
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधाभ्यः bhayābādhābhyaḥ
Genitivo भयाबाधायाः bhayābādhāyāḥ
भयाबाधयोः bhayābādhayoḥ
भयाबाधानाम् bhayābādhānām
Locativo भयाबाधायाम् bhayābādhāyām
भयाबाधयोः bhayābādhayoḥ
भयाबाधासु bhayābādhāsu