| Singular | Dual | Plural |
Nominativo |
भयाबाधा
bhayābādhā
|
भयाबाधे
bhayābādhe
|
भयाबाधाः
bhayābādhāḥ
|
Vocativo |
भयाबाधे
bhayābādhe
|
भयाबाधे
bhayābādhe
|
भयाबाधाः
bhayābādhāḥ
|
Acusativo |
भयाबाधाम्
bhayābādhām
|
भयाबाधे
bhayābādhe
|
भयाबाधाः
bhayābādhāḥ
|
Instrumental |
भयाबाधया
bhayābādhayā
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधाभिः
bhayābādhābhiḥ
|
Dativo |
भयाबाधायै
bhayābādhāyai
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधाभ्यः
bhayābādhābhyaḥ
|
Ablativo |
भयाबाधायाः
bhayābādhāyāḥ
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधाभ्यः
bhayābādhābhyaḥ
|
Genitivo |
भयाबाधायाः
bhayābādhāyāḥ
|
भयाबाधयोः
bhayābādhayoḥ
|
भयाबाधानाम्
bhayābādhānām
|
Locativo |
भयाबाधायाम्
bhayābādhāyām
|
भयाबाधयोः
bhayābādhayoḥ
|
भयाबाधासु
bhayābādhāsu
|