Sanskrit tools

Sanskrit declension


Declension of भयाबाध bhayābādha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयाबाधम् bhayābādham
भयाबाधे bhayābādhe
भयाबाधानि bhayābādhāni
Vocative भयाबाध bhayābādha
भयाबाधे bhayābādhe
भयाबाधानि bhayābādhāni
Accusative भयाबाधम् bhayābādham
भयाबाधे bhayābādhe
भयाबाधानि bhayābādhāni
Instrumental भयाबाधेन bhayābādhena
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधैः bhayābādhaiḥ
Dative भयाबाधाय bhayābādhāya
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधेभ्यः bhayābādhebhyaḥ
Ablative भयाबाधात् bhayābādhāt
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधेभ्यः bhayābādhebhyaḥ
Genitive भयाबाधस्य bhayābādhasya
भयाबाधयोः bhayābādhayoḥ
भयाबाधानाम् bhayābādhānām
Locative भयाबाधे bhayābādhe
भयाबाधयोः bhayābādhayoḥ
भयाबाधेषु bhayābādheṣu