| Singular | Dual | Plural |
Nominativo |
भयाबाधम्
bhayābādham
|
भयाबाधे
bhayābādhe
|
भयाबाधानि
bhayābādhāni
|
Vocativo |
भयाबाध
bhayābādha
|
भयाबाधे
bhayābādhe
|
भयाबाधानि
bhayābādhāni
|
Acusativo |
भयाबाधम्
bhayābādham
|
भयाबाधे
bhayābādhe
|
भयाबाधानि
bhayābādhāni
|
Instrumental |
भयाबाधेन
bhayābādhena
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधैः
bhayābādhaiḥ
|
Dativo |
भयाबाधाय
bhayābādhāya
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधेभ्यः
bhayābādhebhyaḥ
|
Ablativo |
भयाबाधात्
bhayābādhāt
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधेभ्यः
bhayābādhebhyaḥ
|
Genitivo |
भयाबाधस्य
bhayābādhasya
|
भयाबाधयोः
bhayābādhayoḥ
|
भयाबाधानाम्
bhayābādhānām
|
Locativo |
भयाबाधे
bhayābādhe
|
भयाबाधयोः
bhayābādhayoḥ
|
भयाबाधेषु
bhayābādheṣu
|