Sanskrit tools

Sanskrit declension


Declension of भयाभय bhayābhaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयाभयम् bhayābhayam
भयाभये bhayābhaye
भयाभयानि bhayābhayāni
Vocative भयाभय bhayābhaya
भयाभये bhayābhaye
भयाभयानि bhayābhayāni
Accusative भयाभयम् bhayābhayam
भयाभये bhayābhaye
भयाभयानि bhayābhayāni
Instrumental भयाभयेन bhayābhayena
भयाभयाभ्याम् bhayābhayābhyām
भयाभयैः bhayābhayaiḥ
Dative भयाभयाय bhayābhayāya
भयाभयाभ्याम् bhayābhayābhyām
भयाभयेभ्यः bhayābhayebhyaḥ
Ablative भयाभयात् bhayābhayāt
भयाभयाभ्याम् bhayābhayābhyām
भयाभयेभ्यः bhayābhayebhyaḥ
Genitive भयाभयस्य bhayābhayasya
भयाभययोः bhayābhayayoḥ
भयाभयानाम् bhayābhayānām
Locative भयाभये bhayābhaye
भयाभययोः bhayābhayayoḥ
भयाभयेषु bhayābhayeṣu