Herramientas de sánscrito

Declinación del sánscrito


Declinación de भयाभय bhayābhaya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भयाभयम् bhayābhayam
भयाभये bhayābhaye
भयाभयानि bhayābhayāni
Vocativo भयाभय bhayābhaya
भयाभये bhayābhaye
भयाभयानि bhayābhayāni
Acusativo भयाभयम् bhayābhayam
भयाभये bhayābhaye
भयाभयानि bhayābhayāni
Instrumental भयाभयेन bhayābhayena
भयाभयाभ्याम् bhayābhayābhyām
भयाभयैः bhayābhayaiḥ
Dativo भयाभयाय bhayābhayāya
भयाभयाभ्याम् bhayābhayābhyām
भयाभयेभ्यः bhayābhayebhyaḥ
Ablativo भयाभयात् bhayābhayāt
भयाभयाभ्याम् bhayābhayābhyām
भयाभयेभ्यः bhayābhayebhyaḥ
Genitivo भयाभयस्य bhayābhayasya
भयाभययोः bhayābhayayoḥ
भयाभयानाम् bhayābhayānām
Locativo भयाभये bhayābhaye
भयाभययोः bhayābhayayoḥ
भयाभयेषु bhayābhayeṣu