| Singular | Dual | Plural |
Nominativo |
भयाभयम्
bhayābhayam
|
भयाभये
bhayābhaye
|
भयाभयानि
bhayābhayāni
|
Vocativo |
भयाभय
bhayābhaya
|
भयाभये
bhayābhaye
|
भयाभयानि
bhayābhayāni
|
Acusativo |
भयाभयम्
bhayābhayam
|
भयाभये
bhayābhaye
|
भयाभयानि
bhayābhayāni
|
Instrumental |
भयाभयेन
bhayābhayena
|
भयाभयाभ्याम्
bhayābhayābhyām
|
भयाभयैः
bhayābhayaiḥ
|
Dativo |
भयाभयाय
bhayābhayāya
|
भयाभयाभ्याम्
bhayābhayābhyām
|
भयाभयेभ्यः
bhayābhayebhyaḥ
|
Ablativo |
भयाभयात्
bhayābhayāt
|
भयाभयाभ्याम्
bhayābhayābhyām
|
भयाभयेभ्यः
bhayābhayebhyaḥ
|
Genitivo |
भयाभयस्य
bhayābhayasya
|
भयाभययोः
bhayābhayayoḥ
|
भयाभयानाम्
bhayābhayānām
|
Locativo |
भयाभये
bhayābhaye
|
भयाभययोः
bhayābhayayoḥ
|
भयाभयेषु
bhayābhayeṣu
|