Sanskrit tools

Sanskrit declension


Declension of भयार्त bhayārta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयार्तः bhayārtaḥ
भयार्तौ bhayārtau
भयार्ताः bhayārtāḥ
Vocative भयार्त bhayārta
भयार्तौ bhayārtau
भयार्ताः bhayārtāḥ
Accusative भयार्तम् bhayārtam
भयार्तौ bhayārtau
भयार्तान् bhayārtān
Instrumental भयार्तेन bhayārtena
भयार्ताभ्याम् bhayārtābhyām
भयार्तैः bhayārtaiḥ
Dative भयार्ताय bhayārtāya
भयार्ताभ्याम् bhayārtābhyām
भयार्तेभ्यः bhayārtebhyaḥ
Ablative भयार्तात् bhayārtāt
भयार्ताभ्याम् bhayārtābhyām
भयार्तेभ्यः bhayārtebhyaḥ
Genitive भयार्तस्य bhayārtasya
भयार्तयोः bhayārtayoḥ
भयार्तानाम् bhayārtānām
Locative भयार्ते bhayārte
भयार्तयोः bhayārtayoḥ
भयार्तेषु bhayārteṣu