Singular | Dual | Plural | |
Nominativo |
भयार्तः
bhayārtaḥ |
भयार्तौ
bhayārtau |
भयार्ताः
bhayārtāḥ |
Vocativo |
भयार्त
bhayārta |
भयार्तौ
bhayārtau |
भयार्ताः
bhayārtāḥ |
Acusativo |
भयार्तम्
bhayārtam |
भयार्तौ
bhayārtau |
भयार्तान्
bhayārtān |
Instrumental |
भयार्तेन
bhayārtena |
भयार्ताभ्याम्
bhayārtābhyām |
भयार्तैः
bhayārtaiḥ |
Dativo |
भयार्ताय
bhayārtāya |
भयार्ताभ्याम्
bhayārtābhyām |
भयार्तेभ्यः
bhayārtebhyaḥ |
Ablativo |
भयार्तात्
bhayārtāt |
भयार्ताभ्याम्
bhayārtābhyām |
भयार्तेभ्यः
bhayārtebhyaḥ |
Genitivo |
भयार्तस्य
bhayārtasya |
भयार्तयोः
bhayārtayoḥ |
भयार्तानाम्
bhayārtānām |
Locativo |
भयार्ते
bhayārte |
भयार्तयोः
bhayārtayoḥ |
भयार्तेषु
bhayārteṣu |