Sanskrit tools

Sanskrit declension


Declension of भयावदीर्णा bhayāvadīrṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयावदीर्णा bhayāvadīrṇā
भयावदीर्णे bhayāvadīrṇe
भयावदीर्णाः bhayāvadīrṇāḥ
Vocative भयावदीर्णे bhayāvadīrṇe
भयावदीर्णे bhayāvadīrṇe
भयावदीर्णाः bhayāvadīrṇāḥ
Accusative भयावदीर्णाम् bhayāvadīrṇām
भयावदीर्णे bhayāvadīrṇe
भयावदीर्णाः bhayāvadīrṇāḥ
Instrumental भयावदीर्णया bhayāvadīrṇayā
भयावदीर्णाभ्याम् bhayāvadīrṇābhyām
भयावदीर्णाभिः bhayāvadīrṇābhiḥ
Dative भयावदीर्णायै bhayāvadīrṇāyai
भयावदीर्णाभ्याम् bhayāvadīrṇābhyām
भयावदीर्णाभ्यः bhayāvadīrṇābhyaḥ
Ablative भयावदीर्णायाः bhayāvadīrṇāyāḥ
भयावदीर्णाभ्याम् bhayāvadīrṇābhyām
भयावदीर्णाभ्यः bhayāvadīrṇābhyaḥ
Genitive भयावदीर्णायाः bhayāvadīrṇāyāḥ
भयावदीर्णयोः bhayāvadīrṇayoḥ
भयावदीर्णानाम् bhayāvadīrṇānām
Locative भयावदीर्णायाम् bhayāvadīrṇāyām
भयावदीर्णयोः bhayāvadīrṇayoḥ
भयावदीर्णासु bhayāvadīrṇāsu