| Singular | Dual | Plural |
Nominativo |
भयावदीर्णा
bhayāvadīrṇā
|
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णाः
bhayāvadīrṇāḥ
|
Vocativo |
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णाः
bhayāvadīrṇāḥ
|
Acusativo |
भयावदीर्णाम्
bhayāvadīrṇām
|
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णाः
bhayāvadīrṇāḥ
|
Instrumental |
भयावदीर्णया
bhayāvadīrṇayā
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णाभिः
bhayāvadīrṇābhiḥ
|
Dativo |
भयावदीर्णायै
bhayāvadīrṇāyai
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णाभ्यः
bhayāvadīrṇābhyaḥ
|
Ablativo |
भयावदीर्णायाः
bhayāvadīrṇāyāḥ
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णाभ्यः
bhayāvadīrṇābhyaḥ
|
Genitivo |
भयावदीर्णायाः
bhayāvadīrṇāyāḥ
|
भयावदीर्णयोः
bhayāvadīrṇayoḥ
|
भयावदीर्णानाम्
bhayāvadīrṇānām
|
Locativo |
भयावदीर्णायाम्
bhayāvadīrṇāyām
|
भयावदीर्णयोः
bhayāvadīrṇayoḥ
|
भयावदीर्णासु
bhayāvadīrṇāsu
|