Sanskrit tools

Sanskrit declension


Declension of भयावदीर्ण bhayāvadīrṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयावदीर्णम् bhayāvadīrṇam
भयावदीर्णे bhayāvadīrṇe
भयावदीर्णानि bhayāvadīrṇāni
Vocative भयावदीर्ण bhayāvadīrṇa
भयावदीर्णे bhayāvadīrṇe
भयावदीर्णानि bhayāvadīrṇāni
Accusative भयावदीर्णम् bhayāvadīrṇam
भयावदीर्णे bhayāvadīrṇe
भयावदीर्णानि bhayāvadīrṇāni
Instrumental भयावदीर्णेन bhayāvadīrṇena
भयावदीर्णाभ्याम् bhayāvadīrṇābhyām
भयावदीर्णैः bhayāvadīrṇaiḥ
Dative भयावदीर्णाय bhayāvadīrṇāya
भयावदीर्णाभ्याम् bhayāvadīrṇābhyām
भयावदीर्णेभ्यः bhayāvadīrṇebhyaḥ
Ablative भयावदीर्णात् bhayāvadīrṇāt
भयावदीर्णाभ्याम् bhayāvadīrṇābhyām
भयावदीर्णेभ्यः bhayāvadīrṇebhyaḥ
Genitive भयावदीर्णस्य bhayāvadīrṇasya
भयावदीर्णयोः bhayāvadīrṇayoḥ
भयावदीर्णानाम् bhayāvadīrṇānām
Locative भयावदीर्णे bhayāvadīrṇe
भयावदीर्णयोः bhayāvadīrṇayoḥ
भयावदीर्णेषु bhayāvadīrṇeṣu