| Singular | Dual | Plural |
Nominativo |
भयावदीर्णम्
bhayāvadīrṇam
|
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णानि
bhayāvadīrṇāni
|
Vocativo |
भयावदीर्ण
bhayāvadīrṇa
|
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णानि
bhayāvadīrṇāni
|
Acusativo |
भयावदीर्णम्
bhayāvadīrṇam
|
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णानि
bhayāvadīrṇāni
|
Instrumental |
भयावदीर्णेन
bhayāvadīrṇena
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णैः
bhayāvadīrṇaiḥ
|
Dativo |
भयावदीर्णाय
bhayāvadīrṇāya
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णेभ्यः
bhayāvadīrṇebhyaḥ
|
Ablativo |
भयावदीर्णात्
bhayāvadīrṇāt
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णेभ्यः
bhayāvadīrṇebhyaḥ
|
Genitivo |
भयावदीर्णस्य
bhayāvadīrṇasya
|
भयावदीर्णयोः
bhayāvadīrṇayoḥ
|
भयावदीर्णानाम्
bhayāvadīrṇānām
|
Locativo |
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णयोः
bhayāvadīrṇayoḥ
|
भयावदीर्णेषु
bhayāvadīrṇeṣu
|