Singular | Dual | Plural | |
Nominative |
भयेडकः
bhayeḍakaḥ |
भयेडकौ
bhayeḍakau |
भयेडकाः
bhayeḍakāḥ |
Vocative |
भयेडक
bhayeḍaka |
भयेडकौ
bhayeḍakau |
भयेडकाः
bhayeḍakāḥ |
Accusative |
भयेडकम्
bhayeḍakam |
भयेडकौ
bhayeḍakau |
भयेडकान्
bhayeḍakān |
Instrumental |
भयेडकेन
bhayeḍakena |
भयेडकाभ्याम्
bhayeḍakābhyām |
भयेडकैः
bhayeḍakaiḥ |
Dative |
भयेडकाय
bhayeḍakāya |
भयेडकाभ्याम्
bhayeḍakābhyām |
भयेडकेभ्यः
bhayeḍakebhyaḥ |
Ablative |
भयेडकात्
bhayeḍakāt |
भयेडकाभ्याम्
bhayeḍakābhyām |
भयेडकेभ्यः
bhayeḍakebhyaḥ |
Genitive |
भयेडकस्य
bhayeḍakasya |
भयेडकयोः
bhayeḍakayoḥ |
भयेडकानाम्
bhayeḍakānām |
Locative |
भयेडके
bhayeḍake |
भयेडकयोः
bhayeḍakayoḥ |
भयेडकेषु
bhayeḍakeṣu |