Singular | Dual | Plural | |
Nominativo |
भयेडकः
bhayeḍakaḥ |
भयेडकौ
bhayeḍakau |
भयेडकाः
bhayeḍakāḥ |
Vocativo |
भयेडक
bhayeḍaka |
भयेडकौ
bhayeḍakau |
भयेडकाः
bhayeḍakāḥ |
Acusativo |
भयेडकम्
bhayeḍakam |
भयेडकौ
bhayeḍakau |
भयेडकान्
bhayeḍakān |
Instrumental |
भयेडकेन
bhayeḍakena |
भयेडकाभ्याम्
bhayeḍakābhyām |
भयेडकैः
bhayeḍakaiḥ |
Dativo |
भयेडकाय
bhayeḍakāya |
भयेडकाभ्याम्
bhayeḍakābhyām |
भयेडकेभ्यः
bhayeḍakebhyaḥ |
Ablativo |
भयेडकात्
bhayeḍakāt |
भयेडकाभ्याम्
bhayeḍakābhyām |
भयेडकेभ्यः
bhayeḍakebhyaḥ |
Genitivo |
भयेडकस्य
bhayeḍakasya |
भयेडकयोः
bhayeḍakayoḥ |
भयेडकानाम्
bhayeḍakānām |
Locativo |
भयेडके
bhayeḍake |
भयेडकयोः
bhayeḍakayoḥ |
भयेडकेषु
bhayeḍakeṣu |