Sanskrit tools

Sanskrit declension


Declension of भयैकप्रवणा bhayaikapravaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयैकप्रवणा bhayaikapravaṇā
भयैकप्रवणे bhayaikapravaṇe
भयैकप्रवणाः bhayaikapravaṇāḥ
Vocative भयैकप्रवणे bhayaikapravaṇe
भयैकप्रवणे bhayaikapravaṇe
भयैकप्रवणाः bhayaikapravaṇāḥ
Accusative भयैकप्रवणाम् bhayaikapravaṇām
भयैकप्रवणे bhayaikapravaṇe
भयैकप्रवणाः bhayaikapravaṇāḥ
Instrumental भयैकप्रवणया bhayaikapravaṇayā
भयैकप्रवणाभ्याम् bhayaikapravaṇābhyām
भयैकप्रवणाभिः bhayaikapravaṇābhiḥ
Dative भयैकप्रवणायै bhayaikapravaṇāyai
भयैकप्रवणाभ्याम् bhayaikapravaṇābhyām
भयैकप्रवणाभ्यः bhayaikapravaṇābhyaḥ
Ablative भयैकप्रवणायाः bhayaikapravaṇāyāḥ
भयैकप्रवणाभ्याम् bhayaikapravaṇābhyām
भयैकप्रवणाभ्यः bhayaikapravaṇābhyaḥ
Genitive भयैकप्रवणायाः bhayaikapravaṇāyāḥ
भयैकप्रवणयोः bhayaikapravaṇayoḥ
भयैकप्रवणानाम् bhayaikapravaṇānām
Locative भयैकप्रवणायाम् bhayaikapravaṇāyām
भयैकप्रवणयोः bhayaikapravaṇayoḥ
भयैकप्रवणासु bhayaikapravaṇāsu