| Singular | Dual | Plural |
Nominative |
भयैकप्रवणा
bhayaikapravaṇā
|
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणाः
bhayaikapravaṇāḥ
|
Vocative |
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणाः
bhayaikapravaṇāḥ
|
Accusative |
भयैकप्रवणाम्
bhayaikapravaṇām
|
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणाः
bhayaikapravaṇāḥ
|
Instrumental |
भयैकप्रवणया
bhayaikapravaṇayā
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणाभिः
bhayaikapravaṇābhiḥ
|
Dative |
भयैकप्रवणायै
bhayaikapravaṇāyai
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणाभ्यः
bhayaikapravaṇābhyaḥ
|
Ablative |
भयैकप्रवणायाः
bhayaikapravaṇāyāḥ
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणाभ्यः
bhayaikapravaṇābhyaḥ
|
Genitive |
भयैकप्रवणायाः
bhayaikapravaṇāyāḥ
|
भयैकप्रवणयोः
bhayaikapravaṇayoḥ
|
भयैकप्रवणानाम्
bhayaikapravaṇānām
|
Locative |
भयैकप्रवणायाम्
bhayaikapravaṇāyām
|
भयैकप्रवणयोः
bhayaikapravaṇayoḥ
|
भयैकप्रवणासु
bhayaikapravaṇāsu
|