| Singular | Dual | Plural |
Nominativo |
भयैकप्रवणा
bhayaikapravaṇā
|
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणाः
bhayaikapravaṇāḥ
|
Vocativo |
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणाः
bhayaikapravaṇāḥ
|
Acusativo |
भयैकप्रवणाम्
bhayaikapravaṇām
|
भयैकप्रवणे
bhayaikapravaṇe
|
भयैकप्रवणाः
bhayaikapravaṇāḥ
|
Instrumental |
भयैकप्रवणया
bhayaikapravaṇayā
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणाभिः
bhayaikapravaṇābhiḥ
|
Dativo |
भयैकप्रवणायै
bhayaikapravaṇāyai
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणाभ्यः
bhayaikapravaṇābhyaḥ
|
Ablativo |
भयैकप्रवणायाः
bhayaikapravaṇāyāḥ
|
भयैकप्रवणाभ्याम्
bhayaikapravaṇābhyām
|
भयैकप्रवणाभ्यः
bhayaikapravaṇābhyaḥ
|
Genitivo |
भयैकप्रवणायाः
bhayaikapravaṇāyāḥ
|
भयैकप्रवणयोः
bhayaikapravaṇayoḥ
|
भयैकप्रवणानाम्
bhayaikapravaṇānām
|
Locativo |
भयैकप्रवणायाम्
bhayaikapravaṇāyām
|
भयैकप्रवणयोः
bhayaikapravaṇayoḥ
|
भयैकप्रवणासु
bhayaikapravaṇāsu
|