| Singular | Dual | Plural |
Nominative |
भयोत्तरा
bhayottarā
|
भयोत्तरे
bhayottare
|
भयोत्तराः
bhayottarāḥ
|
Vocative |
भयोत्तरे
bhayottare
|
भयोत्तरे
bhayottare
|
भयोत्तराः
bhayottarāḥ
|
Accusative |
भयोत्तराम्
bhayottarām
|
भयोत्तरे
bhayottare
|
भयोत्तराः
bhayottarāḥ
|
Instrumental |
भयोत्तरया
bhayottarayā
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तराभिः
bhayottarābhiḥ
|
Dative |
भयोत्तरायै
bhayottarāyai
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तराभ्यः
bhayottarābhyaḥ
|
Ablative |
भयोत्तरायाः
bhayottarāyāḥ
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तराभ्यः
bhayottarābhyaḥ
|
Genitive |
भयोत्तरायाः
bhayottarāyāḥ
|
भयोत्तरयोः
bhayottarayoḥ
|
भयोत्तराणाम्
bhayottarāṇām
|
Locative |
भयोत्तरायाम्
bhayottarāyām
|
भयोत्तरयोः
bhayottarayoḥ
|
भयोत्तरासु
bhayottarāsu
|