Sanskrit tools

Sanskrit declension


Declension of भयोत्तरा bhayottarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयोत्तरा bhayottarā
भयोत्तरे bhayottare
भयोत्तराः bhayottarāḥ
Vocative भयोत्तरे bhayottare
भयोत्तरे bhayottare
भयोत्तराः bhayottarāḥ
Accusative भयोत्तराम् bhayottarām
भयोत्तरे bhayottare
भयोत्तराः bhayottarāḥ
Instrumental भयोत्तरया bhayottarayā
भयोत्तराभ्याम् bhayottarābhyām
भयोत्तराभिः bhayottarābhiḥ
Dative भयोत्तरायै bhayottarāyai
भयोत्तराभ्याम् bhayottarābhyām
भयोत्तराभ्यः bhayottarābhyaḥ
Ablative भयोत्तरायाः bhayottarāyāḥ
भयोत्तराभ्याम् bhayottarābhyām
भयोत्तराभ्यः bhayottarābhyaḥ
Genitive भयोत्तरायाः bhayottarāyāḥ
भयोत्तरयोः bhayottarayoḥ
भयोत्तराणाम् bhayottarāṇām
Locative भयोत्तरायाम् bhayottarāyām
भयोत्तरयोः bhayottarayoḥ
भयोत्तरासु bhayottarāsu