| Singular | Dual | Plural |
Nominativo |
भयोत्तरा
bhayottarā
|
भयोत्तरे
bhayottare
|
भयोत्तराः
bhayottarāḥ
|
Vocativo |
भयोत्तरे
bhayottare
|
भयोत्तरे
bhayottare
|
भयोत्तराः
bhayottarāḥ
|
Acusativo |
भयोत्तराम्
bhayottarām
|
भयोत्तरे
bhayottare
|
भयोत्तराः
bhayottarāḥ
|
Instrumental |
भयोत्तरया
bhayottarayā
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तराभिः
bhayottarābhiḥ
|
Dativo |
भयोत्तरायै
bhayottarāyai
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तराभ्यः
bhayottarābhyaḥ
|
Ablativo |
भयोत्तरायाः
bhayottarāyāḥ
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तराभ्यः
bhayottarābhyaḥ
|
Genitivo |
भयोत्तरायाः
bhayottarāyāḥ
|
भयोत्तरयोः
bhayottarayoḥ
|
भयोत्तराणाम्
bhayottarāṇām
|
Locativo |
भयोत्तरायाम्
bhayottarāyām
|
भयोत्तरयोः
bhayottarayoḥ
|
भयोत्तरासु
bhayottarāsu
|