Singular | Dual | Plural | |
Nominative |
भयनम्
bhayanam |
भयने
bhayane |
भयनानि
bhayanāni |
Vocative |
भयन
bhayana |
भयने
bhayane |
भयनानि
bhayanāni |
Accusative |
भयनम्
bhayanam |
भयने
bhayane |
भयनानि
bhayanāni |
Instrumental |
भयनेन
bhayanena |
भयनाभ्याम्
bhayanābhyām |
भयनैः
bhayanaiḥ |
Dative |
भयनाय
bhayanāya |
भयनाभ्याम्
bhayanābhyām |
भयनेभ्यः
bhayanebhyaḥ |
Ablative |
भयनात्
bhayanāt |
भयनाभ्याम्
bhayanābhyām |
भयनेभ्यः
bhayanebhyaḥ |
Genitive |
भयनस्य
bhayanasya |
भयनयोः
bhayanayoḥ |
भयनानाम्
bhayanānām |
Locative |
भयने
bhayane |
भयनयोः
bhayanayoḥ |
भयनेषु
bhayaneṣu |