Singular | Dual | Plural | |
Nominativo |
भयनम्
bhayanam |
भयने
bhayane |
भयनानि
bhayanāni |
Vocativo |
भयन
bhayana |
भयने
bhayane |
भयनानि
bhayanāni |
Acusativo |
भयनम्
bhayanam |
भयने
bhayane |
भयनानि
bhayanāni |
Instrumental |
भयनेन
bhayanena |
भयनाभ्याम्
bhayanābhyām |
भयनैः
bhayanaiḥ |
Dativo |
भयनाय
bhayanāya |
भयनाभ्याम्
bhayanābhyām |
भयनेभ्यः
bhayanebhyaḥ |
Ablativo |
भयनात्
bhayanāt |
भयनाभ्याम्
bhayanābhyām |
भयनेभ्यः
bhayanebhyaḥ |
Genitivo |
भयनस्य
bhayanasya |
भयनयोः
bhayanayoḥ |
भयनानाम्
bhayanānām |
Locativo |
भयने
bhayane |
भयनयोः
bhayanayoḥ |
भयनेषु
bhayaneṣu |