Sanskrit tools

Sanskrit declension


Declension of भयमान bhayamāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयमानः bhayamānaḥ
भयमानौ bhayamānau
भयमानाः bhayamānāḥ
Vocative भयमान bhayamāna
भयमानौ bhayamānau
भयमानाः bhayamānāḥ
Accusative भयमानम् bhayamānam
भयमानौ bhayamānau
भयमानान् bhayamānān
Instrumental भयमानेन bhayamānena
भयमानाभ्याम् bhayamānābhyām
भयमानैः bhayamānaiḥ
Dative भयमानाय bhayamānāya
भयमानाभ्याम् bhayamānābhyām
भयमानेभ्यः bhayamānebhyaḥ
Ablative भयमानात् bhayamānāt
भयमानाभ्याम् bhayamānābhyām
भयमानेभ्यः bhayamānebhyaḥ
Genitive भयमानस्य bhayamānasya
भयमानयोः bhayamānayoḥ
भयमानानाम् bhayamānānām
Locative भयमाने bhayamāne
भयमानयोः bhayamānayoḥ
भयमानेषु bhayamāneṣu