Singular | Dual | Plural | |
Nominativo |
भयमानः
bhayamānaḥ |
भयमानौ
bhayamānau |
भयमानाः
bhayamānāḥ |
Vocativo |
भयमान
bhayamāna |
भयमानौ
bhayamānau |
भयमानाः
bhayamānāḥ |
Acusativo |
भयमानम्
bhayamānam |
भयमानौ
bhayamānau |
भयमानान्
bhayamānān |
Instrumental |
भयमानेन
bhayamānena |
भयमानाभ्याम्
bhayamānābhyām |
भयमानैः
bhayamānaiḥ |
Dativo |
भयमानाय
bhayamānāya |
भयमानाभ्याम्
bhayamānābhyām |
भयमानेभ्यः
bhayamānebhyaḥ |
Ablativo |
भयमानात्
bhayamānāt |
भयमानाभ्याम्
bhayamānābhyām |
भयमानेभ्यः
bhayamānebhyaḥ |
Genitivo |
भयमानस्य
bhayamānasya |
भयमानयोः
bhayamānayoḥ |
भयमानानाम्
bhayamānānām |
Locativo |
भयमाने
bhayamāne |
भयमानयोः
bhayamānayoḥ |
भयमानेषु
bhayamāneṣu |