Sanskrit tools

Sanskrit declension


Declension of भयानका bhayānakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयानका bhayānakā
भयानके bhayānake
भयानकाः bhayānakāḥ
Vocative भयानके bhayānake
भयानके bhayānake
भयानकाः bhayānakāḥ
Accusative भयानकाम् bhayānakām
भयानके bhayānake
भयानकाः bhayānakāḥ
Instrumental भयानकया bhayānakayā
भयानकाभ्याम् bhayānakābhyām
भयानकाभिः bhayānakābhiḥ
Dative भयानकायै bhayānakāyai
भयानकाभ्याम् bhayānakābhyām
भयानकाभ्यः bhayānakābhyaḥ
Ablative भयानकायाः bhayānakāyāḥ
भयानकाभ्याम् bhayānakābhyām
भयानकाभ्यः bhayānakābhyaḥ
Genitive भयानकायाः bhayānakāyāḥ
भयानकयोः bhayānakayoḥ
भयानकानाम् bhayānakānām
Locative भयानकायाम् bhayānakāyām
भयानकयोः bhayānakayoḥ
भयानकासु bhayānakāsu