Singular | Dual | Plural | |
Nominative |
भयानका
bhayānakā |
भयानके
bhayānake |
भयानकाः
bhayānakāḥ |
Vocative |
भयानके
bhayānake |
भयानके
bhayānake |
भयानकाः
bhayānakāḥ |
Accusative |
भयानकाम्
bhayānakām |
भयानके
bhayānake |
भयानकाः
bhayānakāḥ |
Instrumental |
भयानकया
bhayānakayā |
भयानकाभ्याम्
bhayānakābhyām |
भयानकाभिः
bhayānakābhiḥ |
Dative |
भयानकायै
bhayānakāyai |
भयानकाभ्याम्
bhayānakābhyām |
भयानकाभ्यः
bhayānakābhyaḥ |
Ablative |
भयानकायाः
bhayānakāyāḥ |
भयानकाभ्याम्
bhayānakābhyām |
भयानकाभ्यः
bhayānakābhyaḥ |
Genitive |
भयानकायाः
bhayānakāyāḥ |
भयानकयोः
bhayānakayoḥ |
भयानकानाम्
bhayānakānām |
Locative |
भयानकायाम्
bhayānakāyām |
भयानकयोः
bhayānakayoḥ |
भयानकासु
bhayānakāsu |