Singular | Dual | Plural | |
Nominativo |
भयानका
bhayānakā |
भयानके
bhayānake |
भयानकाः
bhayānakāḥ |
Vocativo |
भयानके
bhayānake |
भयानके
bhayānake |
भयानकाः
bhayānakāḥ |
Acusativo |
भयानकाम्
bhayānakām |
भयानके
bhayānake |
भयानकाः
bhayānakāḥ |
Instrumental |
भयानकया
bhayānakayā |
भयानकाभ्याम्
bhayānakābhyām |
भयानकाभिः
bhayānakābhiḥ |
Dativo |
भयानकायै
bhayānakāyai |
भयानकाभ्याम्
bhayānakābhyām |
भयानकाभ्यः
bhayānakābhyaḥ |
Ablativo |
भयानकायाः
bhayānakāyāḥ |
भयानकाभ्याम्
bhayānakābhyām |
भयानकाभ्यः
bhayānakābhyaḥ |
Genitivo |
भयानकायाः
bhayānakāyāḥ |
भयानकयोः
bhayānakayoḥ |
भयानकानाम्
bhayānakānām |
Locativo |
भयानकायाम्
bhayānakāyām |
भयानकयोः
bhayānakayoḥ |
भयानकासु
bhayānakāsu |